Declension table of ?agnijyotis

Deva

NeuterSingularDualPlural
Nominativeagnijyotiḥ agnijyotiṣī agnijyotīṃṣi
Vocativeagnijyotiḥ agnijyotiṣī agnijyotīṃṣi
Accusativeagnijyotiḥ agnijyotiṣī agnijyotīṃṣi
Instrumentalagnijyotiṣā agnijyotirbhyām agnijyotirbhiḥ
Dativeagnijyotiṣe agnijyotirbhyām agnijyotirbhyaḥ
Ablativeagnijyotiṣaḥ agnijyotirbhyām agnijyotirbhyaḥ
Genitiveagnijyotiṣaḥ agnijyotiṣoḥ agnijyotiṣām
Locativeagnijyotiṣi agnijyotiṣoḥ agnijyotiḥṣu

Compound agnijyotis -

Adverb -agnijyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria