Declension table of ?agnijyotiṣā

Deva

FeminineSingularDualPlural
Nominativeagnijyotiṣā agnijyotiṣe agnijyotiṣāḥ
Vocativeagnijyotiṣe agnijyotiṣe agnijyotiṣāḥ
Accusativeagnijyotiṣām agnijyotiṣe agnijyotiṣāḥ
Instrumentalagnijyotiṣayā agnijyotiṣābhyām agnijyotiṣābhiḥ
Dativeagnijyotiṣāyai agnijyotiṣābhyām agnijyotiṣābhyaḥ
Ablativeagnijyotiṣāyāḥ agnijyotiṣābhyām agnijyotiṣābhyaḥ
Genitiveagnijyotiṣāyāḥ agnijyotiṣayoḥ agnijyotiṣāṇām
Locativeagnijyotiṣāyām agnijyotiṣayoḥ agnijyotiṣāsu

Adverb -agnijyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria