Declension table of ?agnijyeṣṭha

Deva

MasculineSingularDualPlural
Nominativeagnijyeṣṭhaḥ agnijyeṣṭhau agnijyeṣṭhāḥ
Vocativeagnijyeṣṭha agnijyeṣṭhau agnijyeṣṭhāḥ
Accusativeagnijyeṣṭham agnijyeṣṭhau agnijyeṣṭhān
Instrumentalagnijyeṣṭhena agnijyeṣṭhābhyām agnijyeṣṭhaiḥ agnijyeṣṭhebhiḥ
Dativeagnijyeṣṭhāya agnijyeṣṭhābhyām agnijyeṣṭhebhyaḥ
Ablativeagnijyeṣṭhāt agnijyeṣṭhābhyām agnijyeṣṭhebhyaḥ
Genitiveagnijyeṣṭhasya agnijyeṣṭhayoḥ agnijyeṣṭhānām
Locativeagnijyeṣṭhe agnijyeṣṭhayoḥ agnijyeṣṭheṣu

Compound agnijyeṣṭha -

Adverb -agnijyeṣṭham -agnijyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria