Declension table of ?agnijvalitatejana

Deva

NeuterSingularDualPlural
Nominativeagnijvalitatejanam agnijvalitatejane agnijvalitatejanāni
Vocativeagnijvalitatejana agnijvalitatejane agnijvalitatejanāni
Accusativeagnijvalitatejanam agnijvalitatejane agnijvalitatejanāni
Instrumentalagnijvalitatejanena agnijvalitatejanābhyām agnijvalitatejanaiḥ
Dativeagnijvalitatejanāya agnijvalitatejanābhyām agnijvalitatejanebhyaḥ
Ablativeagnijvalitatejanāt agnijvalitatejanābhyām agnijvalitatejanebhyaḥ
Genitiveagnijvalitatejanasya agnijvalitatejanayoḥ agnijvalitatejanānām
Locativeagnijvalitatejane agnijvalitatejanayoḥ agnijvalitatejaneṣu

Compound agnijvalitatejana -

Adverb -agnijvalitatejanam -agnijvalitatejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria