Declension table of ?agnijvālā

Deva

FeminineSingularDualPlural
Nominativeagnijvālā agnijvāle agnijvālāḥ
Vocativeagnijvāle agnijvāle agnijvālāḥ
Accusativeagnijvālām agnijvāle agnijvālāḥ
Instrumentalagnijvālayā agnijvālābhyām agnijvālābhiḥ
Dativeagnijvālāyai agnijvālābhyām agnijvālābhyaḥ
Ablativeagnijvālāyāḥ agnijvālābhyām agnijvālābhyaḥ
Genitiveagnijvālāyāḥ agnijvālayoḥ agnijvālānām
Locativeagnijvālāyām agnijvālayoḥ agnijvālāsu

Adverb -agnijvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria