Declension table of ?agnijvāla

Deva

MasculineSingularDualPlural
Nominativeagnijvālaḥ agnijvālau agnijvālāḥ
Vocativeagnijvāla agnijvālau agnijvālāḥ
Accusativeagnijvālam agnijvālau agnijvālān
Instrumentalagnijvālena agnijvālābhyām agnijvālaiḥ agnijvālebhiḥ
Dativeagnijvālāya agnijvālābhyām agnijvālebhyaḥ
Ablativeagnijvālāt agnijvālābhyām agnijvālebhyaḥ
Genitiveagnijvālasya agnijvālayoḥ agnijvālānām
Locativeagnijvāle agnijvālayoḥ agnijvāleṣu

Compound agnijvāla -

Adverb -agnijvālam -agnijvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria