Declension table of ?agnijihva

Deva

NeuterSingularDualPlural
Nominativeagnijihvam agnijihve agnijihvāni
Vocativeagnijihva agnijihve agnijihvāni
Accusativeagnijihvam agnijihve agnijihvāni
Instrumentalagnijihvena agnijihvābhyām agnijihvaiḥ
Dativeagnijihvāya agnijihvābhyām agnijihvebhyaḥ
Ablativeagnijihvāt agnijihvābhyām agnijihvebhyaḥ
Genitiveagnijihvasya agnijihvayoḥ agnijihvānām
Locativeagnijihve agnijihvayoḥ agnijihveṣu

Compound agnijihva -

Adverb -agnijihvam -agnijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria