Declension table of ?agnijanman

Deva

MasculineSingularDualPlural
Nominativeagnijanmā agnijanmānau agnijanmānaḥ
Vocativeagnijanman agnijanmānau agnijanmānaḥ
Accusativeagnijanmānam agnijanmānau agnijanmanaḥ
Instrumentalagnijanmanā agnijanmabhyām agnijanmabhiḥ
Dativeagnijanmane agnijanmabhyām agnijanmabhyaḥ
Ablativeagnijanmanaḥ agnijanmabhyām agnijanmabhyaḥ
Genitiveagnijanmanaḥ agnijanmanoḥ agnijanmanām
Locativeagnijanmani agnijanmanoḥ agnijanmasu

Compound agnijanma -

Adverb -agnijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria