Declension table of agnija

Deva

NeuterSingularDualPlural
Nominativeagnijam agnije agnijāni
Vocativeagnija agnije agnijāni
Accusativeagnijam agnije agnijāni
Instrumentalagnijena agnijābhyām agnijaiḥ
Dativeagnijāya agnijābhyām agnijebhyaḥ
Ablativeagnijāt agnijābhyām agnijebhyaḥ
Genitiveagnijasya agnijayoḥ agnijānām
Locativeagnije agnijayoḥ agnijeṣu

Compound agnija -

Adverb -agnijam -agnijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria