Declension table of ?agnīṣomīyapaśu

Deva

MasculineSingularDualPlural
Nominativeagnīṣomīyapaśuḥ agnīṣomīyapaśū agnīṣomīyapaśavaḥ
Vocativeagnīṣomīyapaśo agnīṣomīyapaśū agnīṣomīyapaśavaḥ
Accusativeagnīṣomīyapaśum agnīṣomīyapaśū agnīṣomīyapaśūn
Instrumentalagnīṣomīyapaśunā agnīṣomīyapaśubhyām agnīṣomīyapaśubhiḥ
Dativeagnīṣomīyapaśave agnīṣomīyapaśubhyām agnīṣomīyapaśubhyaḥ
Ablativeagnīṣomīyapaśoḥ agnīṣomīyapaśubhyām agnīṣomīyapaśubhyaḥ
Genitiveagnīṣomīyapaśoḥ agnīṣomīyapaśvoḥ agnīṣomīyapaśūnām
Locativeagnīṣomīyapaśau agnīṣomīyapaśvoḥ agnīṣomīyapaśuṣu

Compound agnīṣomīyapaśu -

Adverb -agnīṣomīyapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria