Declension table of agnīṣomīya

Deva

NeuterSingularDualPlural
Nominativeagnīṣomīyam agnīṣomīye agnīṣomīyāṇi
Vocativeagnīṣomīya agnīṣomīye agnīṣomīyāṇi
Accusativeagnīṣomīyam agnīṣomīye agnīṣomīyāṇi
Instrumentalagnīṣomīyeṇa agnīṣomīyābhyām agnīṣomīyaiḥ
Dativeagnīṣomīyāya agnīṣomīyābhyām agnīṣomīyebhyaḥ
Ablativeagnīṣomīyāt agnīṣomīyābhyām agnīṣomīyebhyaḥ
Genitiveagnīṣomīyasya agnīṣomīyayoḥ agnīṣomīyāṇām
Locativeagnīṣomīye agnīṣomīyayoḥ agnīṣomīyeṣu

Compound agnīṣomīya -

Adverb -agnīṣomīyam -agnīṣomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria