Declension table of ?agnīṣomapraṇayana

Deva

NeuterSingularDualPlural
Nominativeagnīṣomapraṇayanam agnīṣomapraṇayane agnīṣomapraṇayanāni
Vocativeagnīṣomapraṇayana agnīṣomapraṇayane agnīṣomapraṇayanāni
Accusativeagnīṣomapraṇayanam agnīṣomapraṇayane agnīṣomapraṇayanāni
Instrumentalagnīṣomapraṇayanena agnīṣomapraṇayanābhyām agnīṣomapraṇayanaiḥ
Dativeagnīṣomapraṇayanāya agnīṣomapraṇayanābhyām agnīṣomapraṇayanebhyaḥ
Ablativeagnīṣomapraṇayanāt agnīṣomapraṇayanābhyām agnīṣomapraṇayanebhyaḥ
Genitiveagnīṣomapraṇayanasya agnīṣomapraṇayanayoḥ agnīṣomapraṇayanānām
Locativeagnīṣomapraṇayane agnīṣomapraṇayanayoḥ agnīṣomapraṇayaneṣu

Compound agnīṣomapraṇayana -

Adverb -agnīṣomapraṇayanam -agnīṣomapraṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria