Declension table of ?agnihuta

Deva

NeuterSingularDualPlural
Nominativeagnihutam agnihute agnihutāni
Vocativeagnihuta agnihute agnihutāni
Accusativeagnihutam agnihute agnihutāni
Instrumentalagnihutena agnihutābhyām agnihutaiḥ
Dativeagnihutāya agnihutābhyām agnihutebhyaḥ
Ablativeagnihutāt agnihutābhyām agnihutebhyaḥ
Genitiveagnihutasya agnihutayoḥ agnihutānām
Locativeagnihute agnihutayoḥ agnihuteṣu

Compound agnihuta -

Adverb -agnihutam -agnihutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria