Declension table of ?agnihuta

Deva

MasculineSingularDualPlural
Nominativeagnihutaḥ agnihutau agnihutāḥ
Vocativeagnihuta agnihutau agnihutāḥ
Accusativeagnihutam agnihutau agnihutān
Instrumentalagnihutena agnihutābhyām agnihutaiḥ agnihutebhiḥ
Dativeagnihutāya agnihutābhyām agnihutebhyaḥ
Ablativeagnihutāt agnihutābhyām agnihutebhyaḥ
Genitiveagnihutasya agnihutayoḥ agnihutānām
Locativeagnihute agnihutayoḥ agnihuteṣu

Compound agnihuta -

Adverb -agnihutam -agnihutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria