Declension table of ?agnihotrocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativeagnihotrocchiṣṭam agnihotrocchiṣṭe agnihotrocchiṣṭāni
Vocativeagnihotrocchiṣṭa agnihotrocchiṣṭe agnihotrocchiṣṭāni
Accusativeagnihotrocchiṣṭam agnihotrocchiṣṭe agnihotrocchiṣṭāni
Instrumentalagnihotrocchiṣṭena agnihotrocchiṣṭābhyām agnihotrocchiṣṭaiḥ
Dativeagnihotrocchiṣṭāya agnihotrocchiṣṭābhyām agnihotrocchiṣṭebhyaḥ
Ablativeagnihotrocchiṣṭāt agnihotrocchiṣṭābhyām agnihotrocchiṣṭebhyaḥ
Genitiveagnihotrocchiṣṭasya agnihotrocchiṣṭayoḥ agnihotrocchiṣṭānām
Locativeagnihotrocchiṣṭe agnihotrocchiṣṭayoḥ agnihotrocchiṣṭeṣu

Compound agnihotrocchiṣṭa -

Adverb -agnihotrocchiṣṭam -agnihotrocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria