Declension table of ?agnihotreṣṭi

Deva

FeminineSingularDualPlural
Nominativeagnihotreṣṭiḥ agnihotreṣṭī agnihotreṣṭayaḥ
Vocativeagnihotreṣṭe agnihotreṣṭī agnihotreṣṭayaḥ
Accusativeagnihotreṣṭim agnihotreṣṭī agnihotreṣṭīḥ
Instrumentalagnihotreṣṭyā agnihotreṣṭibhyām agnihotreṣṭibhiḥ
Dativeagnihotreṣṭyai agnihotreṣṭaye agnihotreṣṭibhyām agnihotreṣṭibhyaḥ
Ablativeagnihotreṣṭyāḥ agnihotreṣṭeḥ agnihotreṣṭibhyām agnihotreṣṭibhyaḥ
Genitiveagnihotreṣṭyāḥ agnihotreṣṭeḥ agnihotreṣṭyoḥ agnihotreṣṭīnām
Locativeagnihotreṣṭyām agnihotreṣṭau agnihotreṣṭyoḥ agnihotreṣṭiṣu

Compound agnihotreṣṭi -

Adverb -agnihotreṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria