Declension table of ?agnihotratva

Deva

NeuterSingularDualPlural
Nominativeagnihotratvam agnihotratve agnihotratvāni
Vocativeagnihotratva agnihotratve agnihotratvāni
Accusativeagnihotratvam agnihotratve agnihotratvāni
Instrumentalagnihotratvena agnihotratvābhyām agnihotratvaiḥ
Dativeagnihotratvāya agnihotratvābhyām agnihotratvebhyaḥ
Ablativeagnihotratvāt agnihotratvābhyām agnihotratvebhyaḥ
Genitiveagnihotratvasya agnihotratvayoḥ agnihotratvānām
Locativeagnihotratve agnihotratvayoḥ agnihotratveṣu

Compound agnihotratva -

Adverb -agnihotratvam -agnihotratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria