Declension table of ?agnihotraprāyaṇa

Deva

NeuterSingularDualPlural
Nominativeagnihotraprāyaṇam agnihotraprāyaṇe agnihotraprāyaṇāni
Vocativeagnihotraprāyaṇa agnihotraprāyaṇe agnihotraprāyaṇāni
Accusativeagnihotraprāyaṇam agnihotraprāyaṇe agnihotraprāyaṇāni
Instrumentalagnihotraprāyaṇena agnihotraprāyaṇābhyām agnihotraprāyaṇaiḥ
Dativeagnihotraprāyaṇāya agnihotraprāyaṇābhyām agnihotraprāyaṇebhyaḥ
Ablativeagnihotraprāyaṇāt agnihotraprāyaṇābhyām agnihotraprāyaṇebhyaḥ
Genitiveagnihotraprāyaṇasya agnihotraprāyaṇayoḥ agnihotraprāyaṇānām
Locativeagnihotraprāyaṇe agnihotraprāyaṇayoḥ agnihotraprāyaṇeṣu

Compound agnihotraprāyaṇa -

Adverb -agnihotraprāyaṇam -agnihotraprāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria