Declension table of ?agnihotrāyaṇin

Deva

NeuterSingularDualPlural
Nominativeagnihotrāyaṇi agnihotrāyaṇinī agnihotrāyaṇīni
Vocativeagnihotrāyaṇin agnihotrāyaṇi agnihotrāyaṇinī agnihotrāyaṇīni
Accusativeagnihotrāyaṇi agnihotrāyaṇinī agnihotrāyaṇīni
Instrumentalagnihotrāyaṇinā agnihotrāyaṇibhyām agnihotrāyaṇibhiḥ
Dativeagnihotrāyaṇine agnihotrāyaṇibhyām agnihotrāyaṇibhyaḥ
Ablativeagnihotrāyaṇinaḥ agnihotrāyaṇibhyām agnihotrāyaṇibhyaḥ
Genitiveagnihotrāyaṇinaḥ agnihotrāyaṇinoḥ agnihotrāyaṇinām
Locativeagnihotrāyaṇini agnihotrāyaṇinoḥ agnihotrāyaṇiṣu

Compound agnihotrāyaṇi -

Adverb -agnihotrāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria