Declension table of ?agnihotrāvṛt

Deva

FeminineSingularDualPlural
Nominativeagnihotrāvṛt agnihotrāvṛtau agnihotrāvṛtaḥ
Vocativeagnihotrāvṛt agnihotrāvṛtau agnihotrāvṛtaḥ
Accusativeagnihotrāvṛtam agnihotrāvṛtau agnihotrāvṛtaḥ
Instrumentalagnihotrāvṛtā agnihotrāvṛdbhyām agnihotrāvṛdbhiḥ
Dativeagnihotrāvṛte agnihotrāvṛdbhyām agnihotrāvṛdbhyaḥ
Ablativeagnihotrāvṛtaḥ agnihotrāvṛdbhyām agnihotrāvṛdbhyaḥ
Genitiveagnihotrāvṛtaḥ agnihotrāvṛtoḥ agnihotrāvṛtām
Locativeagnihotrāvṛti agnihotrāvṛtoḥ agnihotrāvṛtsu

Compound agnihotrāvṛt -

Adverb -agnihotrāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria