Declension table of ?agnihotrāhuti

Deva

FeminineSingularDualPlural
Nominativeagnihotrāhutiḥ agnihotrāhutī agnihotrāhutayaḥ
Vocativeagnihotrāhute agnihotrāhutī agnihotrāhutayaḥ
Accusativeagnihotrāhutim agnihotrāhutī agnihotrāhutīḥ
Instrumentalagnihotrāhutyā agnihotrāhutibhyām agnihotrāhutibhiḥ
Dativeagnihotrāhutyai agnihotrāhutaye agnihotrāhutibhyām agnihotrāhutibhyaḥ
Ablativeagnihotrāhutyāḥ agnihotrāhuteḥ agnihotrāhutibhyām agnihotrāhutibhyaḥ
Genitiveagnihotrāhutyāḥ agnihotrāhuteḥ agnihotrāhutyoḥ agnihotrāhutīnām
Locativeagnihotrāhutyām agnihotrāhutau agnihotrāhutyoḥ agnihotrāhutiṣu

Compound agnihotrāhuti -

Adverb -agnihotrāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria