Declension table of ?agnihotṛbrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativeagnihotṛbrāhmaṇaḥ agnihotṛbrāhmaṇau agnihotṛbrāhmaṇāḥ
Vocativeagnihotṛbrāhmaṇa agnihotṛbrāhmaṇau agnihotṛbrāhmaṇāḥ
Accusativeagnihotṛbrāhmaṇam agnihotṛbrāhmaṇau agnihotṛbrāhmaṇān
Instrumentalagnihotṛbrāhmaṇena agnihotṛbrāhmaṇābhyām agnihotṛbrāhmaṇaiḥ agnihotṛbrāhmaṇebhiḥ
Dativeagnihotṛbrāhmaṇāya agnihotṛbrāhmaṇābhyām agnihotṛbrāhmaṇebhyaḥ
Ablativeagnihotṛbrāhmaṇāt agnihotṛbrāhmaṇābhyām agnihotṛbrāhmaṇebhyaḥ
Genitiveagnihotṛbrāhmaṇasya agnihotṛbrāhmaṇayoḥ agnihotṛbrāhmaṇānām
Locativeagnihotṛbrāhmaṇe agnihotṛbrāhmaṇayoḥ agnihotṛbrāhmaṇeṣu

Compound agnihotṛbrāhmaṇa -

Adverb -agnihotṛbrāhmaṇam -agnihotṛbrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria