Declension table of ?agnihavana

Deva

NeuterSingularDualPlural
Nominativeagnihavanam agnihavane agnihavanāni
Vocativeagnihavana agnihavane agnihavanāni
Accusativeagnihavanam agnihavane agnihavanāni
Instrumentalagnihavanena agnihavanābhyām agnihavanaiḥ
Dativeagnihavanāya agnihavanābhyām agnihavanebhyaḥ
Ablativeagnihavanāt agnihavanābhyām agnihavanebhyaḥ
Genitiveagnihavanasya agnihavanayoḥ agnihavanānām
Locativeagnihavane agnihavanayoḥ agnihavaneṣu

Compound agnihavana -

Adverb -agnihavanam -agnihavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria