Declension table of ?agnigrantha

Deva

MasculineSingularDualPlural
Nominativeagnigranthaḥ agnigranthau agnigranthāḥ
Vocativeagnigrantha agnigranthau agnigranthāḥ
Accusativeagnigrantham agnigranthau agnigranthān
Instrumentalagnigranthena agnigranthābhyām agnigranthaiḥ agnigranthebhiḥ
Dativeagnigranthāya agnigranthābhyām agnigranthebhyaḥ
Ablativeagnigranthāt agnigranthābhyām agnigranthebhyaḥ
Genitiveagnigranthasya agnigranthayoḥ agnigranthānām
Locativeagnigranthe agnigranthayoḥ agnigrantheṣu

Compound agnigrantha -

Adverb -agnigrantham -agnigranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria