Declension table of ?agnigarbha

Deva

NeuterSingularDualPlural
Nominativeagnigarbham agnigarbhe agnigarbhāṇi
Vocativeagnigarbha agnigarbhe agnigarbhāṇi
Accusativeagnigarbham agnigarbhe agnigarbhāṇi
Instrumentalagnigarbheṇa agnigarbhābhyām agnigarbhaiḥ
Dativeagnigarbhāya agnigarbhābhyām agnigarbhebhyaḥ
Ablativeagnigarbhāt agnigarbhābhyām agnigarbhebhyaḥ
Genitiveagnigarbhasya agnigarbhayoḥ agnigarbhāṇām
Locativeagnigarbhe agnigarbhayoḥ agnigarbheṣu

Compound agnigarbha -

Adverb -agnigarbham -agnigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria