Declension table of ?agnigṛha

Deva

NeuterSingularDualPlural
Nominativeagnigṛham agnigṛhe agnigṛhāṇi
Vocativeagnigṛha agnigṛhe agnigṛhāṇi
Accusativeagnigṛham agnigṛhe agnigṛhāṇi
Instrumentalagnigṛheṇa agnigṛhābhyām agnigṛhaiḥ
Dativeagnigṛhāya agnigṛhābhyām agnigṛhebhyaḥ
Ablativeagnigṛhāt agnigṛhābhyām agnigṛhebhyaḥ
Genitiveagnigṛhasya agnigṛhayoḥ agnigṛhāṇām
Locativeagnigṛhe agnigṛhayoḥ agnigṛheṣu

Compound agnigṛha -

Adverb -agnigṛham -agnigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria