Declension table of ?agnidūṣitā

Deva

FeminineSingularDualPlural
Nominativeagnidūṣitā agnidūṣite agnidūṣitāḥ
Vocativeagnidūṣite agnidūṣite agnidūṣitāḥ
Accusativeagnidūṣitām agnidūṣite agnidūṣitāḥ
Instrumentalagnidūṣitayā agnidūṣitābhyām agnidūṣitābhiḥ
Dativeagnidūṣitāyai agnidūṣitābhyām agnidūṣitābhyaḥ
Ablativeagnidūṣitāyāḥ agnidūṣitābhyām agnidūṣitābhyaḥ
Genitiveagnidūṣitāyāḥ agnidūṣitayoḥ agnidūṣitānām
Locativeagnidūṣitāyām agnidūṣitayoḥ agnidūṣitāsu

Adverb -agnidūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria