Declension table of ?agnidūṣita

Deva

MasculineSingularDualPlural
Nominativeagnidūṣitaḥ agnidūṣitau agnidūṣitāḥ
Vocativeagnidūṣita agnidūṣitau agnidūṣitāḥ
Accusativeagnidūṣitam agnidūṣitau agnidūṣitān
Instrumentalagnidūṣitena agnidūṣitābhyām agnidūṣitaiḥ agnidūṣitebhiḥ
Dativeagnidūṣitāya agnidūṣitābhyām agnidūṣitebhyaḥ
Ablativeagnidūṣitāt agnidūṣitābhyām agnidūṣitebhyaḥ
Genitiveagnidūṣitasya agnidūṣitayoḥ agnidūṣitānām
Locativeagnidūṣite agnidūṣitayoḥ agnidūṣiteṣu

Compound agnidūṣita -

Adverb -agnidūṣitam -agnidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria