Declension table of ?agnidīpti

Deva

FeminineSingularDualPlural
Nominativeagnidīptiḥ agnidīptī agnidīptayaḥ
Vocativeagnidīpte agnidīptī agnidīptayaḥ
Accusativeagnidīptim agnidīptī agnidīptīḥ
Instrumentalagnidīptyā agnidīptibhyām agnidīptibhiḥ
Dativeagnidīptyai agnidīptaye agnidīptibhyām agnidīptibhyaḥ
Ablativeagnidīptyāḥ agnidīpteḥ agnidīptibhyām agnidīptibhyaḥ
Genitiveagnidīptyāḥ agnidīpteḥ agnidīptyoḥ agnidīptīnām
Locativeagnidīptyām agnidīptau agnidīptyoḥ agnidīptiṣu

Compound agnidīpti -

Adverb -agnidīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria