Declension table of ?agnidīptā

Deva

FeminineSingularDualPlural
Nominativeagnidīptā agnidīpte agnidīptāḥ
Vocativeagnidīpte agnidīpte agnidīptāḥ
Accusativeagnidīptām agnidīpte agnidīptāḥ
Instrumentalagnidīptayā agnidīptābhyām agnidīptābhiḥ
Dativeagnidīptāyai agnidīptābhyām agnidīptābhyaḥ
Ablativeagnidīptāyāḥ agnidīptābhyām agnidīptābhyaḥ
Genitiveagnidīptāyāḥ agnidīptayoḥ agnidīptānām
Locativeagnidīptāyām agnidīptayoḥ agnidīptāsu

Adverb -agnidīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria