Declension table of ?agnidīpta

Deva

MasculineSingularDualPlural
Nominativeagnidīptaḥ agnidīptau agnidīptāḥ
Vocativeagnidīpta agnidīptau agnidīptāḥ
Accusativeagnidīptam agnidīptau agnidīptān
Instrumentalagnidīptena agnidīptābhyām agnidīptaiḥ agnidīptebhiḥ
Dativeagnidīptāya agnidīptābhyām agnidīptebhyaḥ
Ablativeagnidīptāt agnidīptābhyām agnidīptebhyaḥ
Genitiveagnidīptasya agnidīptayoḥ agnidīptānām
Locativeagnidīpte agnidīptayoḥ agnidīpteṣu

Compound agnidīpta -

Adverb -agnidīptam -agnidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria