Declension table of ?agnidīpanī

Deva

FeminineSingularDualPlural
Nominativeagnidīpanī agnidīpanyau agnidīpanyaḥ
Vocativeagnidīpani agnidīpanyau agnidīpanyaḥ
Accusativeagnidīpanīm agnidīpanyau agnidīpanīḥ
Instrumentalagnidīpanyā agnidīpanībhyām agnidīpanībhiḥ
Dativeagnidīpanyai agnidīpanībhyām agnidīpanībhyaḥ
Ablativeagnidīpanyāḥ agnidīpanībhyām agnidīpanībhyaḥ
Genitiveagnidīpanyāḥ agnidīpanyoḥ agnidīpanīnām
Locativeagnidīpanyām agnidīpanyoḥ agnidīpanīṣu

Compound agnidīpani - agnidīpanī -

Adverb -agnidīpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria