Declension table of ?agnidīpana

Deva

MasculineSingularDualPlural
Nominativeagnidīpanaḥ agnidīpanau agnidīpanāḥ
Vocativeagnidīpana agnidīpanau agnidīpanāḥ
Accusativeagnidīpanam agnidīpanau agnidīpanān
Instrumentalagnidīpanena agnidīpanābhyām agnidīpanaiḥ agnidīpanebhiḥ
Dativeagnidīpanāya agnidīpanābhyām agnidīpanebhyaḥ
Ablativeagnidīpanāt agnidīpanābhyām agnidīpanebhyaḥ
Genitiveagnidīpanasya agnidīpanayoḥ agnidīpanānām
Locativeagnidīpane agnidīpanayoḥ agnidīpaneṣu

Compound agnidīpana -

Adverb -agnidīpanam -agnidīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria