Declension table of ?agnidhāna

Deva

NeuterSingularDualPlural
Nominativeagnidhānam agnidhāne agnidhānāni
Vocativeagnidhāna agnidhāne agnidhānāni
Accusativeagnidhānam agnidhāne agnidhānāni
Instrumentalagnidhānena agnidhānābhyām agnidhānaiḥ
Dativeagnidhānāya agnidhānābhyām agnidhānebhyaḥ
Ablativeagnidhānāt agnidhānābhyām agnidhānebhyaḥ
Genitiveagnidhānasya agnidhānayoḥ agnidhānānām
Locativeagnidhāne agnidhānayoḥ agnidhāneṣu

Compound agnidhāna -

Adverb -agnidhānam -agnidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria