Declension table of ?agnidevata

Deva

NeuterSingularDualPlural
Nominativeagnidevatam agnidevate agnidevatāni
Vocativeagnidevata agnidevate agnidevatāni
Accusativeagnidevatam agnidevate agnidevatāni
Instrumentalagnidevatena agnidevatābhyām agnidevataiḥ
Dativeagnidevatāya agnidevatābhyām agnidevatebhyaḥ
Ablativeagnidevatāt agnidevatābhyām agnidevatebhyaḥ
Genitiveagnidevatasya agnidevatayoḥ agnidevatānām
Locativeagnidevate agnidevatayoḥ agnidevateṣu

Compound agnidevata -

Adverb -agnidevatam -agnidevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria