Declension table of ?agnidevata

Deva

MasculineSingularDualPlural
Nominativeagnidevataḥ agnidevatau agnidevatāḥ
Vocativeagnidevata agnidevatau agnidevatāḥ
Accusativeagnidevatam agnidevatau agnidevatān
Instrumentalagnidevatena agnidevatābhyām agnidevataiḥ agnidevatebhiḥ
Dativeagnidevatāya agnidevatābhyām agnidevatebhyaḥ
Ablativeagnidevatāt agnidevatābhyām agnidevatebhyaḥ
Genitiveagnidevatasya agnidevatayoḥ agnidevatānām
Locativeagnidevate agnidevatayoḥ agnidevateṣu

Compound agnidevata -

Adverb -agnidevatam -agnidevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria