Declension table of ?agnideva

Deva

MasculineSingularDualPlural
Nominativeagnidevaḥ agnidevau agnidevāḥ
Vocativeagnideva agnidevau agnidevāḥ
Accusativeagnidevam agnidevau agnidevān
Instrumentalagnidevena agnidevābhyām agnidevaiḥ agnidevebhiḥ
Dativeagnidevāya agnidevābhyām agnidevebhyaḥ
Ablativeagnidevāt agnidevābhyām agnidevebhyaḥ
Genitiveagnidevasya agnidevayoḥ agnidevānām
Locativeagnideve agnidevayoḥ agnideveṣu

Compound agnideva -

Adverb -agnidevam -agnidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria