Declension table of ?agnidamanī

Deva

FeminineSingularDualPlural
Nominativeagnidamanī agnidamanyau agnidamanyaḥ
Vocativeagnidamani agnidamanyau agnidamanyaḥ
Accusativeagnidamanīm agnidamanyau agnidamanīḥ
Instrumentalagnidamanyā agnidamanībhyām agnidamanībhiḥ
Dativeagnidamanyai agnidamanībhyām agnidamanībhyaḥ
Ablativeagnidamanyāḥ agnidamanībhyām agnidamanībhyaḥ
Genitiveagnidamanyāḥ agnidamanyoḥ agnidamanīnām
Locativeagnidamanyām agnidamanyoḥ agnidamanīṣu

Compound agnidamani - agnidamanī -

Adverb -agnidamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria