Declension table of ?agnidaivata

Deva

NeuterSingularDualPlural
Nominativeagnidaivatam agnidaivate agnidaivatāni
Vocativeagnidaivata agnidaivate agnidaivatāni
Accusativeagnidaivatam agnidaivate agnidaivatāni
Instrumentalagnidaivatena agnidaivatābhyām agnidaivataiḥ
Dativeagnidaivatāya agnidaivatābhyām agnidaivatebhyaḥ
Ablativeagnidaivatāt agnidaivatābhyām agnidaivatebhyaḥ
Genitiveagnidaivatasya agnidaivatayoḥ agnidaivatānām
Locativeagnidaivate agnidaivatayoḥ agnidaivateṣu

Compound agnidaivata -

Adverb -agnidaivatam -agnidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria