Declension table of ?agnidāyaka

Deva

MasculineSingularDualPlural
Nominativeagnidāyakaḥ agnidāyakau agnidāyakāḥ
Vocativeagnidāyaka agnidāyakau agnidāyakāḥ
Accusativeagnidāyakam agnidāyakau agnidāyakān
Instrumentalagnidāyakena agnidāyakābhyām agnidāyakaiḥ agnidāyakebhiḥ
Dativeagnidāyakāya agnidāyakābhyām agnidāyakebhyaḥ
Ablativeagnidāyakāt agnidāyakābhyām agnidāyakebhyaḥ
Genitiveagnidāyakasya agnidāyakayoḥ agnidāyakānām
Locativeagnidāyake agnidāyakayoḥ agnidāyakeṣu

Compound agnidāyaka -

Adverb -agnidāyakam -agnidāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria