Declension table of ?agnicitvat

Deva

NeuterSingularDualPlural
Nominativeagnicitvat agnicitvantī agnicitvatī agnicitvanti
Vocativeagnicitvat agnicitvantī agnicitvatī agnicitvanti
Accusativeagnicitvat agnicitvantī agnicitvatī agnicitvanti
Instrumentalagnicitvatā agnicitvadbhyām agnicitvadbhiḥ
Dativeagnicitvate agnicitvadbhyām agnicitvadbhyaḥ
Ablativeagnicitvataḥ agnicitvadbhyām agnicitvadbhyaḥ
Genitiveagnicitvataḥ agnicitvatoḥ agnicitvatām
Locativeagnicitvati agnicitvatoḥ agnicitvatsu

Adverb -agnicitvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria