Declension table of ?agnicitvat

Deva

MasculineSingularDualPlural
Nominativeagnicitvān agnicitvantau agnicitvantaḥ
Vocativeagnicitvan agnicitvantau agnicitvantaḥ
Accusativeagnicitvantam agnicitvantau agnicitvataḥ
Instrumentalagnicitvatā agnicitvadbhyām agnicitvadbhiḥ
Dativeagnicitvate agnicitvadbhyām agnicitvadbhyaḥ
Ablativeagnicitvataḥ agnicitvadbhyām agnicitvadbhyaḥ
Genitiveagnicitvataḥ agnicitvatoḥ agnicitvatām
Locativeagnicitvati agnicitvatoḥ agnicitvatsu

Compound agnicitvat -

Adverb -agnicitvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria