Declension table of ?agniciti

Deva

FeminineSingularDualPlural
Nominativeagnicitiḥ agnicitī agnicitayaḥ
Vocativeagnicite agnicitī agnicitayaḥ
Accusativeagnicitim agnicitī agnicitīḥ
Instrumentalagnicityā agnicitibhyām agnicitibhiḥ
Dativeagnicityai agnicitaye agnicitibhyām agnicitibhyaḥ
Ablativeagnicityāḥ agniciteḥ agnicitibhyām agnicitibhyaḥ
Genitiveagnicityāḥ agniciteḥ agnicityoḥ agnicitīnām
Locativeagnicityām agnicitau agnicityoḥ agnicitiṣu

Compound agniciti -

Adverb -agniciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria