Declension table of ?agnicitā

Deva

FeminineSingularDualPlural
Nominativeagnicitā agnicite agnicitāḥ
Vocativeagnicite agnicite agnicitāḥ
Accusativeagnicitām agnicite agnicitāḥ
Instrumentalagnicitayā agnicitābhyām agnicitābhiḥ
Dativeagnicitāyai agnicitābhyām agnicitābhyaḥ
Ablativeagnicitāyāḥ agnicitābhyām agnicitābhyaḥ
Genitiveagnicitāyāḥ agnicitayoḥ agnicitānām
Locativeagnicitāyām agnicitayoḥ agnicitāsu

Adverb -agnicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria