Declension table of agnicit

Deva

NeuterSingularDualPlural
Nominativeagnicit agnicitī agnicinti
Vocativeagnicit agnicitī agnicinti
Accusativeagnicit agnicitī agnicinti
Instrumentalagnicitā agnicidbhyām agnicidbhiḥ
Dativeagnicite agnicidbhyām agnicidbhyaḥ
Ablativeagnicitaḥ agnicidbhyām agnicidbhyaḥ
Genitiveagnicitaḥ agnicitoḥ agnicitām
Locativeagniciti agnicitoḥ agnicitsu

Compound agnicit -

Adverb -agnicit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria