Declension table of agnicit

Deva

MasculineSingularDualPlural
Nominativeagnicit agnicitau agnicitaḥ
Vocativeagnicit agnicitau agnicitaḥ
Accusativeagnicitam agnicitau agnicitaḥ
Instrumentalagnicitā agnicidbhyām agnicidbhiḥ
Dativeagnicite agnicidbhyām agnicidbhyaḥ
Ablativeagnicitaḥ agnicidbhyām agnicidbhyaḥ
Genitiveagnicitaḥ agnicitoḥ agnicitām
Locativeagniciti agnicitoḥ agnicitsu

Compound agnicit -

Adverb -agnicit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria