Declension table of ?agnibīja

Deva

NeuterSingularDualPlural
Nominativeagnibījam agnibīje agnibījāni
Vocativeagnibīja agnibīje agnibījāni
Accusativeagnibījam agnibīje agnibījāni
Instrumentalagnibījena agnibījābhyām agnibījaiḥ
Dativeagnibījāya agnibījābhyām agnibījebhyaḥ
Ablativeagnibījāt agnibījābhyām agnibījebhyaḥ
Genitiveagnibījasya agnibījayoḥ agnibījānām
Locativeagnibīje agnibījayoḥ agnibījeṣu

Compound agnibīja -

Adverb -agnibījam -agnibījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria