Declension table of ?agnibhū

Deva

MasculineSingularDualPlural
Nominativeagnibhūḥ agnibhuvau agnibhuvaḥ
Vocativeagnibhūḥ agnibhu agnibhuvau agnibhuvaḥ
Accusativeagnibhuvam agnibhuvau agnibhuvaḥ
Instrumentalagnibhuvā agnibhūbhyām agnibhūbhiḥ
Dativeagnibhuvai agnibhuve agnibhūbhyām agnibhūbhyaḥ
Ablativeagnibhuvāḥ agnibhuvaḥ agnibhūbhyām agnibhūbhyaḥ
Genitiveagnibhuvāḥ agnibhuvaḥ agnibhuvoḥ agnibhūnām agnibhuvām
Locativeagnibhuvi agnibhuvām agnibhuvoḥ agnibhūṣu

Compound agnibhū -

Adverb -agnibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria