Declension table of ?agnibhāṇḍa

Deva

NeuterSingularDualPlural
Nominativeagnibhāṇḍam agnibhāṇḍe agnibhāṇḍāni
Vocativeagnibhāṇḍa agnibhāṇḍe agnibhāṇḍāni
Accusativeagnibhāṇḍam agnibhāṇḍe agnibhāṇḍāni
Instrumentalagnibhāṇḍena agnibhāṇḍābhyām agnibhāṇḍaiḥ
Dativeagnibhāṇḍāya agnibhāṇḍābhyām agnibhāṇḍebhyaḥ
Ablativeagnibhāṇḍāt agnibhāṇḍābhyām agnibhāṇḍebhyaḥ
Genitiveagnibhāṇḍasya agnibhāṇḍayoḥ agnibhāṇḍānām
Locativeagnibhāṇḍe agnibhāṇḍayoḥ agnibhāṇḍeṣu

Compound agnibhāṇḍa -

Adverb -agnibhāṇḍam -agnibhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria