Declension table of ?agnibāhu

Deva

MasculineSingularDualPlural
Nominativeagnibāhuḥ agnibāhū agnibāhavaḥ
Vocativeagnibāho agnibāhū agnibāhavaḥ
Accusativeagnibāhum agnibāhū agnibāhūn
Instrumentalagnibāhunā agnibāhubhyām agnibāhubhiḥ
Dativeagnibāhave agnibāhubhyām agnibāhubhyaḥ
Ablativeagnibāhoḥ agnibāhubhyām agnibāhubhyaḥ
Genitiveagnibāhoḥ agnibāhvoḥ agnibāhūnām
Locativeagnibāhau agnibāhvoḥ agnibāhuṣu

Compound agnibāhu -

Adverb -agnibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria